Original

साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे ।आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥ ११९ ॥

Segmented

साङ्कृते रन्तिदेवस्य याम् रात्रिम् अवसद् गृहे आलभ्यन्त शतम् गावः सहस्राणि च विंशतिः

Analysis

Word Lemma Parse
साङ्कृते सांकृति pos=n,g=m,c=6,n=s
रन्तिदेवस्य रन्तिदेव pos=n,g=m,c=6,n=s
याम् यद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
अवसद् वस् pos=v,p=3,n=s,l=lan
गृहे गृह pos=n,g=m,c=7,n=s
आलभ्यन्त आलभ् pos=v,p=3,n=p,l=lan
शतम् शत pos=n,g=n,c=1,n=s
गावः गो pos=n,g=,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s