Original

अन्वाहार्योपकरणं द्रव्योपकरणं च यत् ।घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि ।न तत्किंचिदसौवर्णं रन्तिदेवस्य धीमतः ॥ ११८ ॥

Segmented

अन्वाहार्य-उपकरणम् द्रव्य-उपकरणम् च यत् घटाः स्थाल्यः कटाहाः च पात्री च पिठरा अपि न तत् किंचिद् असौवर्णम् रन्तिदेवस्य धीमतः

Analysis

Word Lemma Parse
अन्वाहार्य अन्वाहार्य pos=n,comp=y
उपकरणम् उपकरण pos=n,g=n,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
उपकरणम् उपकरण pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
घटाः घट pos=n,g=m,c=1,n=p
स्थाल्यः स्थाली pos=n,g=f,c=1,n=p
कटाहाः कटाह pos=n,g=m,c=1,n=p
pos=i
पात्री पात्री pos=n,g=f,c=1,n=p
pos=i
पिठरा पिठर pos=n,g=m,c=1,n=p
अपि अपि pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
असौवर्णम् असौवर्ण pos=a,g=n,c=1,n=s
रन्तिदेवस्य रन्तिदेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s