Original

ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः ।तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः ।सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते ॥ ११७ ॥

Segmented

ब्राह्मणेभ्यो ददौ निष्कान् सदसि प्रतते नृपः तुभ्यम् तुभ्यम् निष्कम् इति यत्र आक्रोशन्ति वै द्विजाः सहस्रम् तुभ्यम् इति उक्त्वा ब्राह्मणान् स्म प्रपद्यते

Analysis

Word Lemma Parse
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
निष्कान् निष्क pos=n,g=m,c=2,n=p
सदसि सदस् pos=n,g=n,c=7,n=s
प्रतते प्रतन् pos=va,g=n,c=7,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
निष्कम् निष्क pos=n,g=m,c=2,n=s
इति इति pos=i
यत्र यत्र pos=i
आक्रोशन्ति आक्रुश् pos=v,p=3,n=p,l=lat
वै वै pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
स्म स्म pos=i
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat