Original

महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः ।ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ॥ ११६ ॥

Segmented

महा-नदी चर्म-राशि उत्क्लेदात् सुस्रुवे यतः ततस् चर्मण्वती इति एवम् विख्याता सा महा-नदी

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s
चर्म चर्मन् pos=n,comp=y
राशि राशि pos=n,g=m,c=5,n=s
उत्क्लेदात् उत्क्लेद pos=n,g=m,c=5,n=s
सुस्रुवे स्रु pos=v,p=3,n=s,l=lit
यतः यतस् pos=i
ततस् ततस् pos=i
चर्मण्वती चर्मण्वती pos=n,g=f,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s