Original

उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् ।ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥ ११५ ॥

Segmented

उपातिष्ठन्त पशवः स्वयम् तम् संशित-व्रतम् ग्राम्य-आरण्याः महात्मानम् रन्तिदेवम् यशस्विनम्

Analysis

Word Lemma Parse
उपातिष्ठन्त उपस्था pos=v,p=3,n=p,l=lan
पशवः पशु pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
ग्राम्य ग्राम्य pos=a,comp=y
आरण्याः आरण्य pos=a,g=m,c=1,n=p
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
रन्तिदेवम् रन्तिदेव pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s