Original

अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।श्रद्धा च नो मा व्यगमन्मा च याचिष्म कंचन ॥ ११४ ॥

Segmented

अन्नम् च नो बहु भवेद् अतिथीन् च लभेमहि श्रद्धा च नो मा व्यगमत् मा च याचिष्म कंचन

Analysis

Word Lemma Parse
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
बहु बहु pos=a,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
pos=i
लभेमहि लभ् pos=v,p=1,n=p,l=vidhilin
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
मा मा pos=i
व्यगमत् विगम् pos=v,p=3,n=s,l=lun
मा मा pos=i
pos=i
याचिष्म याच् pos=v,p=1,n=p,l=lun_unaug
कंचन कश्चन pos=n,g=m,c=2,n=s