Original

रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय ।सम्यगाराध्य यः शक्रं वरं लेभे महायशाः ॥ ११३ ॥

Segmented

रन्तिदेवम् च सांकृत्यम् मृतम् शुश्रुम सृञ्जय सम्यग् आराध्य यः शक्रम् वरम् लेभे महा-यशाः

Analysis

Word Lemma Parse
रन्तिदेवम् रन्तिदेव pos=n,g=m,c=2,n=s
pos=i
सांकृत्यम् सांकृत्य pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
सम्यग् सम्यक् pos=i
आराध्य आराधय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s