Original

यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ ।तावतीरेव गाः प्रादादामूर्तरयसो गयः ॥ १११ ॥

Segmented

यावत्यः सिकता राजन् गङ्गायाः पुरुष-ऋषभ तावतीः एव गाः प्रादाद् आमूर्तरयसो गयः

Analysis

Word Lemma Parse
यावत्यः यावत् pos=a,g=f,c=1,n=p
सिकता सिकता pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तावतीः तावत् pos=a,g=f,c=2,n=p
एव एव pos=i
गाः गो pos=n,g=,c=2,n=p
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
आमूर्तरयसो आमूर्तरयस pos=n,g=m,c=1,n=s
गयः गय pos=n,g=m,c=1,n=s