Original

सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् ।दक्षिणामददद्राजा वाजिमेधमहामखे ॥ ११० ॥

Segmented

सौवर्णाम् पृथिवीम् कृत्वा दश-व्यामाम् द्विस् आयताम् दक्षिणाम् अददद् राजा वाजिमेध-महा-मखे

Analysis

Word Lemma Parse
सौवर्णाम् सौवर्ण pos=a,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
दश दशन् pos=n,comp=y
व्यामाम् व्याम pos=n,g=f,c=2,n=s
द्विस् द्विस् pos=i
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
अददद् दा pos=v,p=3,n=s,l=lun
राजा राजन् pos=n,g=m,c=1,n=s
वाजिमेध वाजिमेध pos=n,comp=y
महा महत् pos=a,comp=y
मखे मख pos=n,g=m,c=7,n=s