Original

तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि ।पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ॥ १०९ ॥

Segmented

तर्पयामास सोमेन देवान् वित्तैः द्विजान् अपि पितॄन् स्वधाभिः कामैः च स्त्रियः स्वाः पुरुष-ऋषभ

Analysis

Word Lemma Parse
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
सोमेन सोम pos=n,g=m,c=3,n=s
देवान् देव pos=n,g=m,c=2,n=p
वित्तैः वित्त pos=n,g=n,c=3,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
अपि अपि pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
स्वधाभिः स्वधा pos=n,g=f,c=3,n=p
कामैः काम pos=n,g=m,c=3,n=p
pos=i
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
स्वाः स्व pos=a,g=f,c=2,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s