Original

शतं गवां सहस्राणि शतमश्वशतानि च ।उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ॥ १०८ ॥

Segmented

शतम् गवाम् सहस्राणि शतम् अश्व-शतानि च उत्थाय उत्थाय वै प्रादात् सहस्रम् परिवत्सरान्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शतम् शत pos=n,g=n,c=2,n=s
अश्व अश्व pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
उत्थाय उत्था pos=vi
उत्थाय उत्था pos=vi
वै वै pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
परिवत्सरान् परिवत्सर pos=n,g=m,c=2,n=p