Original

दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः ।अयजत्स महातेजाः सहस्रं परिवत्सरान् ॥ १०७ ॥

Segmented

दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः अयजत् स महा-तेजाः सहस्रम् परिवत्सरान्

Analysis

Word Lemma Parse
दर्शेन दर्श pos=n,g=m,c=3,n=s
पौर्णमासेन पौर्णमास pos=n,g=m,c=3,n=s
चातुर्मास्यैः चातुर्मास्य pos=n,g=n,c=3,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अयजत् यज् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
परिवत्सरान् परिवत्सर pos=n,g=m,c=2,n=p