Original

मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन ।लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ॥ १०६ ॥

Segmented

मनो मे रमताम् सत्ये त्वद्-प्रसादात् हुताशन लेभे च कामान् तान् सर्वान् पावकाद् इति नः श्रुतम्

Analysis

Word Lemma Parse
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
रमताम् रम् pos=v,p=3,n=s,l=lot
सत्ये सत्य pos=n,g=n,c=7,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
हुताशन हुताशन pos=n,g=m,c=8,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
pos=i
कामान् काम pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पावकाद् पावक pos=n,g=m,c=5,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part