Original

यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः ।ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् ॥ १०५ ॥

Segmented

यस्मै वह्निः वरान् प्रादात् ततो वव्रे वरान् गयः ददतो मे ऽक्षया च अस्तु धर्मे श्रद्धा च वर्धताम्

Analysis

Word Lemma Parse
यस्मै यद् pos=n,g=m,c=4,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
वरान् वर pos=n,g=m,c=2,n=p
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
ततो ततस् pos=i
वव्रे वृ pos=v,p=3,n=s,l=lit
वरान् वर pos=n,g=m,c=2,n=p
गयः गय pos=n,g=m,c=1,n=s
ददतो दा pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ऽक्षया अक्षय pos=a,g=f,c=1,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
धर्मे धर्म pos=n,g=m,c=7,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
pos=i
वर्धताम् वृध् pos=v,p=3,n=s,l=lot