Original

गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय ।यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥ १०४ ॥

Segmented

गयम् आमूर्तरयसम् मृतम् शुश्रुम सृञ्जय यः स वर्ष-शतम् राजा हुत-शिष्ट-अशनः ऽभवत्

Analysis

Word Lemma Parse
गयम् गय pos=n,g=m,c=2,n=s
आमूर्तरयसम् आमूर्तरयस pos=n,g=m,c=2,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
सृञ्जय सृञ्जय pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हुत हुत pos=n,comp=y
शिष्ट शिष्ट pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan