Original

वैशंपायन उवाच ।अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे ।गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ॥ १ ॥

Segmented

वैशंपायन उवाच अ व्याहृ कौन्तेये धर्मपुत्रे युधिष्ठिरे गुडाकेशो हृषीकेशम् अभ्यभाषत पाण्डवः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
व्याहृ व्याहृ pos=va,g=m,c=7,n=s,f=part
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
धर्मपुत्रे धर्मपुत्र pos=n,g=m,c=7,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
गुडाकेशो गुडाकेश pos=n,g=m,c=1,n=s
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s