Original

हंस उवाच ।इदं कार्यममृताशाः शृणोमि तपो दमः सत्यमात्माभिगुप्तिः ।ग्रन्थीन्विमुच्य हृदयस्य सर्वान्प्रियाप्रिये स्वं वशमानयीत ॥ ७ ॥

Segmented

हंस उवाच इदम् कार्यम् अमृत-आशाः शृणोमि तपो दमः सत्यम् आत्म-अभिगुप्तिः ग्रन्थीन् विमुच्य हृदयस्य सर्वान् प्रिय-अप्रिये स्वम् वशम् आनयीत

Analysis

Word Lemma Parse
हंस हंस pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अमृत अमृत pos=n,comp=y
आशाः आश pos=n,g=m,c=8,n=p
शृणोमि श्रु pos=v,p=1,n=s,l=lat
तपो तपस् pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अभिगुप्तिः अभिगुप्ति pos=n,g=f,c=1,n=s
ग्रन्थीन् ग्रन्थि pos=n,g=m,c=2,n=p
विमुच्य विमुच् pos=vi
हृदयस्य हृदय pos=n,g=n,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d
स्वम् स्व pos=a,g=m,c=2,n=s
वशम् वश pos=n,g=m,c=2,n=s
आनयीत आनी pos=v,p=3,n=s,l=vidhilin