Original

तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम् ।यत्कृत्वा वै पुरुषः सर्वबन्धैर्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥ ६ ॥

Segmented

तत् नः कार्यम् पक्षि-वर प्रशाधि यत् कार्याणाम् मन्यसे श्रेष्ठम् एकम् यत् कृत्वा वै पुरुषः सर्व-बन्धैः विमुच्यते विहग-इन्द्र इह शीघ्रम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=2,n=p
कार्यम् कार्य pos=n,g=n,c=2,n=s
पक्षि पक्षिन् pos=n,comp=y
वर वर pos=a,g=m,c=8,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
मन्यसे मन् pos=v,p=2,n=s,l=lat
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
वै वै pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
बन्धैः बन्ध pos=n,g=m,c=3,n=p
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat
विहग विहग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
इह इह pos=i
शीघ्रम् शीघ्रम् pos=i