Original

श्रुतोऽसि नः पण्डितो धीरवादी साधुशब्दः पतते ते पतत्रिन् ।किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन् ॥ ५ ॥

Segmented

श्रुतो ऽसि नः पण्डितो धीर-वादी साधु-शब्दः पतते ते पतत्रिन् किम् मन्यसे श्रेष्ठतमम् द्विज त्वम् कस्मिन् मनः ते रमते महात्मन्

Analysis

Word Lemma Parse
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
पण्डितो पण्डित pos=n,g=m,c=1,n=s
धीर धीर pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
साधु साधु pos=a,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
पतते पत् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पतत्रिन् पतत्रिन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
श्रेष्ठतमम् श्रेष्ठतम pos=a,g=n,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कस्मिन् pos=n,g=n,c=7,n=s
मनः मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रमते रम् pos=v,p=3,n=s,l=lat
महात्मन् महात्मन् pos=a,g=m,c=8,n=s