Original

हंस उवाच ।स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते ।असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते ॥ ४४ ॥

Segmented

हंस उवाच स्वाध्याय एषाम् देव-त्वम् व्रतम् साधु-त्वम् उच्यते असाधु-त्वम् परीवादो मृत्युः मानुषम् उच्यते

Analysis

Word Lemma Parse
हंस हंस pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वाध्याय स्वाध्याय pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
साधु साधु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
असाधु असाधु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
परीवादो परीवाद pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
मानुषम् मानुष pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat