Original

साध्या ऊचुः ।किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते ।असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ॥ ४३ ॥

Segmented

साध्या ऊचुः किम् ब्राह्मणानाम् देव-त्वम् किम् च साधु-त्वम् उच्यते असाधु-त्वम् च किम् तेषाम् किम् एषाम् मानुषम् मतम्

Analysis

Word Lemma Parse
साध्या साध्य pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
किम् pos=n,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
साधु साधु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
असाधु असाधु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
मानुषम् मानुष pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part