Original

साध्या ऊचुः ।कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते ।कः स्विदेको बलवान्दुर्बलोऽपि कः स्विदेषां कलहं नान्ववैति ॥ ४१ ॥

Segmented

साध्या ऊचुः कः स्विद् एको रमते ब्राह्मणानाम् कः स्विद् एको बहुभिः जोषम् आस्ते कः स्विद् एको बलवान् दुर्बलो ऽपि कः स्विद् एषाम् कलहम् न अन्ववैति

Analysis

Word Lemma Parse
साध्या साध्य pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
कः pos=n,g=m,c=1,n=s
स्विद् स्विद् pos=i
एको एक pos=n,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
कः pos=n,g=m,c=1,n=s
स्विद् स्विद् pos=i
एको एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
जोषम् जोष pos=n,g=m,c=2,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
स्विद् स्विद् pos=i
एको एक pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
कः pos=n,g=m,c=1,n=s
स्विद् स्विद् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
कलहम् कलह pos=n,g=m,c=2,n=s
pos=i
अन्ववैति अन्ववे pos=v,p=3,n=s,l=lat