Original

साध्या ऊचुः ।शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे ।पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥ ४ ॥

Segmented

साध्या ऊचुः शकुने वयम् स्म देवा वै साध्याः त्वा अनुयुज्महे पृच्छामः त्वा मोक्ष-धर्मम् भवान् च किल मोक्ष-विद्

Analysis

Word Lemma Parse
साध्या साध्य pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
शकुने शकुनि pos=n,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
स्म स्म pos=i
देवा देव pos=n,g=m,c=1,n=p
वै वै pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
अनुयुज्महे अनुयुज् pos=v,p=1,n=p,l=lat
पृच्छामः प्रच्छ् pos=v,p=1,n=p,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
किल किल pos=i
मोक्ष मोक्ष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s