Original

साध्या ऊचुः ।केनायमावृतो लोकः केन वा न प्रकाशते ।केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ ३९ ॥

Segmented

साध्या ऊचुः केन अयम् आवृतो लोकः केन वा न प्रकाशते केन त्यजति मित्राणि केन स्वर्गम् न गच्छति

Analysis

Word Lemma Parse
साध्या साध्य pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
केन pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आवृतो आवृ pos=va,g=m,c=1,n=s,f=part
लोकः लोक pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
वा वा pos=i
pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
केन केन pos=i
त्यजति त्यज् pos=v,p=3,n=s,l=lat
मित्राणि मित्र pos=n,g=n,c=2,n=p
केन केन pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat