Original

न वै देवा हीनसत्त्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा ।सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह संभजन्ते ॥ ३७ ॥

Segmented

न वै देवा हीन-सत्त्वेन तोष्याः सर्व-आशिना दुष्कृत-कर्मना वा सत्य-व्रताः ये तु नराः कृतज्ञा धर्मे रताः तैः सह संभजन्ते

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
देवा देव pos=n,g=m,c=1,n=p
हीन हा pos=va,comp=y,f=part
सत्त्वेन सत्त्व pos=n,g=m,c=3,n=s
तोष्याः तोषय् pos=va,g=m,c=1,n=p,f=krtya
सर्व सर्व pos=n,comp=y
आशिना आशिन् pos=a,g=m,c=3,n=s
दुष्कृत दुष्कृत pos=n,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
वा वा pos=i
सत्य सत्य pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
नराः नर pos=n,g=m,c=1,n=p
कृतज्ञा कृतज्ञ pos=a,g=m,c=1,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
संभजन्ते सम्भज् pos=v,p=3,n=p,l=lat