Original

शिश्नोदरे येऽभिरताः सदैव स्तेना नरा वाक्परुषाश्च नित्यम् ।अपेतदोषानिति तान्विदित्वा दूराद्देवाः संपरिवर्जयन्ति ॥ ३६ ॥

Segmented

शिश्न-उदरे ये ऽभिरताः सदा एव स्तेना नरा वाच्-परुषाः च नित्यम् अपेत-दोषान् इति तान् विदित्वा दूराद् देवाः सम्परिवर्जयन्ति

Analysis

Word Lemma Parse
शिश्न शिश्न pos=n,comp=y
उदरे उदर pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽभिरताः अभिरम् pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
एव एव pos=i
स्तेना स्तेन pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
परुषाः परुष pos=a,g=m,c=1,n=p
pos=i
नित्यम् नित्यम् pos=i
अपेत अपे pos=va,comp=y,f=part
दोषान् दोष pos=n,g=m,c=2,n=p
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
विदित्वा विद् pos=vi
दूराद् दूरात् pos=i
देवाः देव pos=n,g=m,c=1,n=p
सम्परिवर्जयन्ति सम्परिवर्जय् pos=v,p=3,n=p,l=lat