Original

सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम् ।नेन्दुः समः स्यादसमो हि वायुरुच्चावचं विषयं यः स वेद ॥ ३४ ॥

Segmented

सदा देवाः साधुभिः संवदन्ते न मानुषम् विषयम् यान्ति द्रष्टुम् न इन्दुः समः स्याद् असमो हि वायुः उच्चावचम् विषयम् यः स वेद

Analysis

Word Lemma Parse
सदा सदा pos=i
देवाः देव pos=n,g=m,c=1,n=p
साधुभिः साधु pos=a,g=m,c=3,n=p
संवदन्ते संवद् pos=v,p=3,n=p,l=lat
pos=i
मानुषम् मानुष pos=a,g=m,c=2,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
द्रष्टुम् दृश् pos=vi
pos=i
इन्दुः इन्दु pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
असमो असम pos=a,g=m,c=1,n=s
हि हि pos=i
वायुः वायु pos=n,g=m,c=1,n=s
उच्चावचम् उच्चावच pos=a,g=n,c=2,n=s
विषयम् विषय pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit