Original

सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान् ।न पावनतमं किंचित्सत्यादध्यगमं क्वचित् ॥ ३० ॥

Segmented

सर्वान् एतान् अनुचरन् वत्स-वत् चतुरः स्तनान् न पावनतमम् किंचित् सत्याद् अध्यगमम् क्वचित्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
अनुचरन् अनुचर् pos=va,g=m,c=1,n=s,f=part
वत्स वत्स pos=n,comp=y
वत् वत् pos=i
चतुरः चतुर् pos=n,g=m,c=2,n=p
स्तनान् स्तन pos=n,g=m,c=2,n=p
pos=i
पावनतमम् पावनतम pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सत्याद् सत्य pos=n,g=n,c=5,n=s
अध्यगमम् अधिगम् pos=v,p=1,n=s,l=lun
क्वचित् क्वचिद् pos=i