Original

हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः ।स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥ ३ ॥

Segmented

हंसो भूत्वा अथ सौवर्णः तु अजः नित्यः प्रजापतिः स वै पर्येति लोकान् त्रीन् अथ साध्यान् उपागमत्

Analysis

Word Lemma Parse
हंसो हंस pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
अथ अथ pos=i
सौवर्णः सौवर्ण pos=a,g=m,c=1,n=s
तु तु pos=i
अजः अज pos=a,g=m,c=1,n=s
नित्यः नित्य pos=a,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पर्येति परी pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
अथ अथ pos=i
साध्यान् साध्य pos=n,g=m,c=2,n=p
उपागमत् उपगम् pos=v,p=3,n=s,l=lun