Original

सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामभिसेवमानः ।स्वाध्यायनित्योऽस्पृहयन्परेषामेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥ २९ ॥

Segmented

सत्यम् दमम् हि आर्जवम् आनृशंस्यम् धृतिम् तितिक्षाम् अभिसेवमानः स्वाध्याय-नित्यः ऽस्पृहयन् परेषाम् एकान्त-शीली ऊर्ध्व-गतिः भवेत् सः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s
हि हि pos=i
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
तितिक्षाम् तितिक्षा pos=n,g=f,c=2,n=s
अभिसेवमानः अभिसेव् pos=va,g=m,c=1,n=s,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
ऽस्पृहयन् अस्पृहयत् pos=a,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
एकान्त एकान्त pos=n,comp=y
शीली शीलिन् pos=a,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सः तद् pos=n,g=m,c=1,n=s