Original

चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः ।उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥ २८ ॥

Segmented

चत्वारि यस्य द्वाराणि सु गुप्तानि अमर-उत्तमाः उपस्थम् उदरम् हस्तौ वाक् चतुर्थी स धर्म-विद्

Analysis

Word Lemma Parse
चत्वारि चतुर् pos=n,g=n,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
द्वाराणि द्वार pos=n,g=n,c=1,n=p
सु सु pos=i
गुप्तानि गुप् pos=va,g=n,c=1,n=p,f=part
अमर अमर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p
उपस्थम् उपस्थ pos=n,g=n,c=1,n=s
उदरम् उदर pos=n,g=n,c=1,n=s
हस्तौ हस्त pos=n,g=m,c=1,n=d
वाक् वाच् pos=n,g=f,c=1,n=s
चतुर्थी चतुर्थ pos=a,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s