Original

यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति ।वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य ॥ २७ ॥

Segmented

यत् क्रोधनो यजते यद् ददाति यद् वा तपः तप्यति यत् जुहोति वैवस्वतः तत् हरते ऽस्य सर्वम् मोघः श्रमो भवति क्रोधनस्य

Analysis

Word Lemma Parse
यत् यत् pos=i
क्रोधनो क्रोधन pos=a,g=m,c=1,n=s
यजते यज् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
ददाति दा pos=v,p=3,n=s,l=lat
यद् यत् pos=i
वा वा pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तप्यति तप् pos=v,p=3,n=s,l=lat
यत् यत् pos=i
जुहोति हु pos=v,p=3,n=s,l=lat
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
हरते हृ pos=v,p=3,n=s,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
मोघः मोघ pos=a,g=m,c=1,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
क्रोधनस्य क्रोधन pos=a,g=m,c=6,n=s