Original

आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः ।तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ॥ २५ ॥

Segmented

आक्रोशन-अवमानाभ्याम् अबुधाद् वर्धते बुधः तस्मात् न वर्धयेद् अन्यम् न च आत्मानम् विहिंसयेत्

Analysis

Word Lemma Parse
आक्रोशन आक्रोशन pos=n,comp=y
अवमानाभ्याम् अवमान pos=n,g=m,c=3,n=d
अबुधाद् अबुध pos=a,g=m,c=5,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
बुधः बुध pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
pos=i
वर्धयेद् वर्धय् pos=v,p=3,n=s,l=vidhilin
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विहिंसयेत् विहिंसय् pos=v,p=3,n=s,l=vidhilin