Original

यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा ।वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥ २४ ॥

Segmented

यस्य वाच्-मनसी गुप्ते सम्यक् प्रणिहिते सदा वेदाः तपः च त्यागः च स इदम् सर्वम् आप्नुयात्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वाच् वाच् pos=n,comp=y
मनसी मनस् pos=n,g=n,c=1,n=d
गुप्ते गुप् pos=va,g=n,c=1,n=d,f=part
सम्यक् सम्यक् pos=i
प्रणिहिते प्रणिधा pos=va,g=n,c=1,n=d,f=part
सदा सदा pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin