Original

न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् ।यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥ २३ ॥

Segmented

न तथा वक्तुम् इच्छन्ति कल्याणान् पुरुषे गुणान् यथा एषाम् वक्तुम् इच्छन्ति नैर्गुण्यम् अनुयुञ्जकाः

Analysis

Word Lemma Parse
pos=i
तथा तथा pos=i
वक्तुम् वच् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
कल्याणान् कल्याण pos=a,g=m,c=2,n=p
पुरुषे पुरुष pos=n,g=m,c=7,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
यथा यथा pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
वक्तुम् वच् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
नैर्गुण्यम् नैर्गुण्य pos=n,g=n,c=2,n=s
अनुयुञ्जकाः अनुयुञ्जक pos=a,g=m,c=1,n=p