Original

यः सर्वेषां भवति ह्यर्चनीय उत्सेचने स्तम्भ इवाभिजातः ।यस्मै वाचं सुप्रशस्तां वदन्ति स वै देवान्गच्छति संयतात्मा ॥ २२ ॥

Segmented

यः सर्वेषाम् भवति हि अर्चनीयः उत्सेचने स्तम्भ इव अभिजातः यस्मै वाचम् सु प्रशस्ताम् वदन्ति स वै देवान् गच्छति संयत-आत्मा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
अर्चनीयः अर्च् pos=va,g=m,c=1,n=s,f=krtya
उत्सेचने उत्सेचन pos=n,g=n,c=7,n=s
स्तम्भ स्तम्भ pos=n,g=m,c=1,n=s
इव इव pos=i
अभिजातः अभिजन् pos=va,g=m,c=1,n=s,f=part
यस्मै यद् pos=n,g=m,c=4,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
सु सु pos=i
प्रशस्ताम् प्रशंस् pos=va,g=f,c=2,n=s,f=part
वदन्ति वद् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
देवान् देव pos=n,g=m,c=2,n=p
गच्छति गम् pos=v,p=3,n=s,l=lat
संयत संयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s