Original

नाहं शप्तः प्रतिशपामि किंचिद्दमं द्वारं ह्यमृतस्येह वेद्मि ।गुह्यं ब्रह्म तदिदं वो ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥ २० ॥

Segmented

न अहम् शप्तः प्रतिशपामि किंचिद् दमम् द्वारम् हि अमृतस्य इह वेद्मि गुह्यम् ब्रह्म तद् इदम् वो ब्रवीमि न मानुषात् श्रेष्ठतरम् हि किंचित्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
प्रतिशपामि प्रतिशप् pos=v,p=1,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
हि हि pos=i
अमृतस्य अमृत pos=n,g=n,c=6,n=s
इह इह pos=i
वेद्मि विद् pos=v,p=1,n=s,l=lat
गुह्यम् गुह्य pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वो त्वद् pos=n,g=,c=2,n=p
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
pos=i
मानुषात् मानुष pos=n,g=n,c=5,n=s
श्रेष्ठतरम् श्रेष्ठतर pos=a,g=n,c=1,n=s
हि हि pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s