Original

सदाहमार्यान्निभृतोऽप्युपासे न मे विवित्सा न च मेऽस्ति रोषः ।न चाप्यहं लिप्समानः परैमि न चैव किंचिद्विषमेण यामि ॥ १९ ॥

Segmented

सदा अहम् आर्यान् निभृतः अपि उपासे न मे विवित्सा न च मे ऽस्ति रोषः न च अपि अहम् लिप्समानः परैमि न च एव किंचिद् विषमेण यामि

Analysis

Word Lemma Parse
सदा सदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
आर्यान् आर्य pos=a,g=m,c=2,n=p
निभृतः निभृत pos=a,g=m,c=1,n=s
अपि अपि pos=i
उपासे उपास् pos=v,p=1,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
विवित्सा विवित्सा pos=n,g=f,c=1,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
रोषः रोष pos=n,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
लिप्समानः लिप्स् pos=va,g=m,c=1,n=s,f=part
परैमि परे pos=v,p=1,n=s,l=lat
pos=i
pos=i
एव एव pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विषमेण विषम pos=n,g=n,c=3,n=s
यामि या pos=v,p=1,n=s,l=lat