Original

यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् ।पापं च यो नेच्छति तस्य हन्तुस्तस्मै देवाः स्पृहयन्ते सदैव ॥ १७ ॥

Segmented

यो न अत्युक्तः प्राह रूक्षम् प्रियम् वा यो वा हतो न प्रतिहन्ति धैर्यात् पापम् च यो न इच्छति तस्य हन्तुस् तस्मै देवाः स्पृहयन्ते सदा एव

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
अत्युक्तः अतिवच् pos=va,g=m,c=1,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
रूक्षम् रूक्ष pos=a,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वा वा pos=i
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रतिहन्ति प्रतिहन् pos=v,p=3,n=s,l=lat
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
हन्तुस् हन्तृ pos=a,g=m,c=6,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
देवाः देव pos=n,g=m,c=1,n=p
स्पृहयन्ते स्पृहय् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
एव एव pos=i