Original

आक्रुश्यमानो न वदामि किंचित्क्षमाम्यहं ताड्यमानश्च नित्यम् ।श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः सत्यं तथैवार्जवमानृशंस्यम् ॥ १२ ॥

Segmented

आक्रुश्यमानो न वदामि किंचित् क्षमामि अहम् ताडय् च नित्यम् श्रेष्ठम् हि एतत् क्षमम् अपि आहुः आर्याः सत्यम् तथा एव आर्जवम् आनृशंस्यम्

Analysis

Word Lemma Parse
आक्रुश्यमानो आक्रुश् pos=va,g=m,c=1,n=s,f=part
pos=i
वदामि वद् pos=v,p=1,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
क्षमामि क्षम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ताडय् ताडय् pos=va,g=m,c=1,n=s,f=part
pos=i
नित्यम् नित्यम् pos=i
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
अपि अपि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
आर्याः आर्य pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s