Original

क्षेपाभिमानादभिषङ्गव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम् ।अदुष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम् ॥ ११ ॥

Segmented

क्षेप-अभिमानात् अभिषङ्ग-व्यलीकम् निगृह्णाति ज्वलितम् यः च मन्युम् अदुष्ट-चेताः मुदितो ऽनसूयुः स आदत्ते सुकृतम् वै परेषाम्

Analysis

Word Lemma Parse
क्षेप क्षेप pos=n,comp=y
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
अभिषङ्ग अभिषङ्ग pos=n,comp=y
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s
निगृह्णाति निग्रह् pos=v,p=3,n=s,l=lat
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
मन्युम् मन्यु pos=n,g=m,c=2,n=s
अदुष्ट अदुष्ट pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
ऽनसूयुः अनसूयु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
वै वै pos=i
परेषाम् पर pos=n,g=m,c=6,n=p