Original

परश्चेदेनमतिवादबाणैर्भृशं विध्येच्छम एवेह कार्यः ।संरोष्यमाणः प्रतिमृष्यते यः स आदत्ते सुकृतं वै परस्य ॥ १० ॥

Segmented

परः चेद् एनम् अतिवाद-बाणैः भृशम् विध्येत् शमः एव इह कार्यः संरोष्यमाणः प्रतिमृष्यते यः स आदत्ते सुकृतम् वै परस्य

Analysis

Word Lemma Parse
परः पर pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अतिवाद अतिवाद pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
विध्येत् व्यध् pos=v,p=3,n=s,l=vidhilin
शमः शम pos=n,g=m,c=1,n=s
एव एव pos=i
इह इह pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
संरोष्यमाणः संरोषय् pos=va,g=m,c=1,n=s,f=part
प्रतिमृष्यते प्रतिमृष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
वै वै pos=i
परस्य पर pos=n,g=m,c=6,n=s