Original

बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते ।शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् ॥ ९ ॥

Segmented

बुद्धि-कर्म-इन्द्रियाणाम् हि प्रमत्तो यो न बुध्यते शुभ-अशुभेषु सक्त-आत्मा प्राप्नोति सु महत् भयम्

Analysis

Word Lemma Parse
बुद्धि बुद्धि pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
हि हि pos=i
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
शुभ शुभ pos=a,comp=y
अशुभेषु अशुभ pos=a,g=n,c=7,n=p
सक्त सञ्ज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s