Original

नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति ।कर्ता खलु यथाकालं तत्सर्वमभिपद्यते ।न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः ॥ ८ ॥

Segmented

न अधर्मः कारण-अपेक्षी कर्तारम् अभिमुञ्चति कर्ता खलु यथाकालम् तत् सर्वम् अभिपद्यते न भिद्यन्ते कृतात्मान आत्म-प्रत्यय-दर्शिनः

Analysis

Word Lemma Parse
pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
कारण कारण pos=n,comp=y
अपेक्षी अपेक्षिन् pos=a,g=m,c=1,n=s
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
अभिमुञ्चति अभिमुच् pos=v,p=3,n=s,l=lat
कर्ता कर्तृ pos=a,g=m,c=1,n=s
खलु खलु pos=i
यथाकालम् यथाकालम् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
pos=i
भिद्यन्ते भिद् pos=v,p=3,n=p,l=lat
कृतात्मान कृतात्मन् pos=a,g=m,c=1,n=p
आत्म आत्मन् pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p