Original

यो ददाति सहस्राणि गवामश्वशतानि च ।अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते ॥ ५ ॥

Segmented

यो ददाति सहस्राणि गवाम् अश्व-शतानि च अभयम् सर्व-भूतेभ्यः तत् दानम् अतिवर्तते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
गवाम् गो pos=n,g=,c=6,n=p
अश्व अश्व pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
अभयम् अभय pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
तत् तद् pos=n,g=n,c=2,n=s
दानम् दान pos=n,g=n,c=2,n=s
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat