Original

भीष्म उवाच ।इत्युक्तो जनको राजन्यथातथ्यं मनीषिणा ।श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥ ४५ ॥

Segmented

भीष्म उवाच इति उक्तवान् जनको राजन् यथातथ्यम् मनीषिणा श्रुत्वा धर्म-विदाम् श्रेष्ठः पराम् मुदम् अवाप ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
जनको जनक pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथातथ्यम् यथातथ्यम् pos=i
मनीषिणा मनीषिन् pos=a,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
धर्म धर्म pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i