Original

स्वरूपतामात्मकृतं च विस्तरं कुलान्वयं द्रव्यसमृद्धिसंचयम् ।नरो हि सर्वो लभते यथाकृतं शुभाशुभेनात्मकृतेन कर्मणा ॥ ४४ ॥

Segmented

स्वरूप-ताम् आत्म-कृतम् च विस्तरम् कुल-अन्वयम् द्रव्य-समृद्धि-संचयम् नरो हि सर्वो लभते यथा कृतम् शुभ-अशुभेन आत्म-कृतेन कर्मणा

Analysis

Word Lemma Parse
स्वरूप स्वरूप pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
आत्म आत्मन् pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
pos=i
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
अन्वयम् अन्वय pos=n,g=m,c=2,n=s
द्रव्य द्रव्य pos=n,comp=y
समृद्धि समृद्धि pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s
नरो नर pos=n,g=m,c=1,n=s
हि हि pos=i
सर्वो सर्व pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
शुभ शुभ pos=a,comp=y
अशुभेन अशुभ pos=a,g=n,c=3,n=s
आत्म आत्मन् pos=n,comp=y
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s