Original

सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं गर्भात्संप्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् ।मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ॥ ४३ ॥

Segmented

सर्वः स्वानि शुभ-अशुभानि नियतम् कर्माणि जन्तुः स्वयम् गर्भात् सम्प्रतिपद्यते तद् उभयम् यत् तेन पूर्वम् कृतम् मृत्युः च अपरिहारवत् सम-गतिः कालेन विच्छेदिता दारोः चूर्णम् इव अश्मसार-विहितम् कर्मान्तिकम् प्रापयेत्

Analysis

Word Lemma Parse
सर्वः सर्व pos=n,g=m,c=1,n=s
स्वानि स्व pos=a,g=n,c=2,n=p
शुभ शुभ pos=a,comp=y
अशुभानि अशुभ pos=a,g=n,c=2,n=p
नियतम् नियतम् pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
जन्तुः जन्तु pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
गर्भात् गर्भ pos=n,g=m,c=5,n=s
सम्प्रतिपद्यते सम्प्रतिपद् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
अपरिहारवत् अपरिहारवत् pos=a,g=m,c=1,n=s
सम सम pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
विच्छेदिता विच्छेदितृ pos=a,g=m,c=1,n=s
दारोः दारु pos=n,g=m,c=6,n=s
चूर्णम् चूर्ण pos=n,g=n,c=2,n=s
इव इव pos=i
अश्मसार अश्मसार pos=n,comp=y
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
कर्मान्तिकम् कर्मान्तिक pos=n,g=m,c=2,n=s
प्रापयेत् प्रापय् pos=v,p=3,n=s,l=vidhilin