Original

आस्तिक्यव्यवसायाभ्यामुपायाद्विस्मयाद्धिया ।यमारभत्यनिन्द्यात्मा न सोऽर्थः परिसीदति ॥ ४२ ॥

Segmented

आस्तिक्य-व्यवसायाभ्याम् उपायाद् विस्मयात् धिया यम् आरभति अनिन्द्य-आत्मा न सो ऽर्थः परिसीदति

Analysis

Word Lemma Parse
आस्तिक्य आस्तिक्य pos=n,comp=y
व्यवसायाभ्याम् व्यवसाय pos=n,g=m,c=3,n=d
उपायाद् उपाय pos=n,g=m,c=5,n=s
विस्मयात् विस्मय pos=n,g=m,c=5,n=s
धिया धी pos=n,g=f,c=3,n=s
यम् यद् pos=n,g=m,c=2,n=s
आरभति आरभ् pos=v,p=3,n=s,l=lat
अनिन्द्य अनिन्द्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
परिसीदति परिषद् pos=v,p=3,n=s,l=lat