Original

छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते ।दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुयात् ॥ ४ ॥

Segmented

छित्त्वा अधर्म-मयम् पाशम् यदा धर्मे ऽभिरज्यते दत्त्वा अभय-कृतम् दानम् तदा सिद्धिम् अवाप्नुयात्

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
अधर्म अधर्म pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
पाशम् पाश pos=n,g=m,c=2,n=s
यदा यदा pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
ऽभिरज्यते अभिरञ्ज् pos=v,p=3,n=s,l=lat
दत्त्वा दा pos=vi
अभय अभय pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
दानम् दान pos=n,g=n,c=2,n=s
तदा तदा pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin